Sunday, October 3, 2010

GORAKH SATAKAM

गोरक्ष-शतकम् 1


This is the version of the text found in Briggs’ Gorakhnath and the Kanphata Yogis (1938), reprinted in 1989 by Motilal Banarsidass. (pp. 284-304). Another, quite different version of this text is found in another file (Gorakña-çatakam 1). The numbers of verses found in the other version are given in brackets. Many of the verses are from Haöha-yoga-pradépikä and I would suspect that those not accounted for are taken from another text. It is hard to believe that this text is the original Gorakña-çataka. It looks more like someone was compiling verses from GS and HYP and other sources and never completed his mission.


ओं हठ-योग-गोरक्ष-शतक-प्रारम्भः ।
श्री-गुरुं परमानन्दं वन्दे स्वानन्द-विग्रहम् ।
यस्य संनिध्य-मात्रेण चिदानन्दायते तनुः ॥1॥
अन्तर्-निश्चलितात्म-दीप-कलिका-स्वाधार-बन्धादिभिः
यो योगी युग-कल्प-काल-कलनात् त्वं जजेगीयते ।
ज्ञानामोद-महोदधिः समभवद् यत्रादिनाथः स्वयं
व्यक्ताव्यक्त-गुणाधिकं तम् अनिशं श्री-मीननाथं भजे ॥2॥
नमस्कृत्य गुरुं भक्त्या गोरक्षो ज्ञानम् उत्तमम् ।
अभीष्टं योगिनां ब्रूते परमानन्द-कारकम् ॥3॥
गोरक्षः शतकं वक्ति योगिनां हित-काम्यया ।
ध्रुवं यस्यावबोधेन जायते परमं पदम् ॥4॥
एतद् विमुक्ति-सोपानम् एतत् कालस्य वञ्चनम् ।
यद् व्यावृत्तं मनो मोहाद् आसक्तं परमात्मनि ॥5॥ (2)
द्विज-सेवित-शाखस्य श्रुति-कल्प-तरोः फलम् ।
शमनं भव-तापस्य योगं भजति सज्जनः ॥6॥ (3)
आसनं प्राण-संयामः प्रत्याहारोऽथ धारणा ।
ध्यानं समाधिर् एतानि योगाङ्गानि भवन्ति षट् ॥7॥ (4)
आसनानि तु तावन्ति यावत्यो जीव-जातयः ।
एतेषाम् अखिलान् भेदान् विजानाति महेश्वरः ॥8॥ (5)
चतुराशीति-लक्षाणां एकम् एकम् उदाहृतम् ।
ततः शिवेन पीठानां षोडेशानं शतं कृतम् ॥9॥ (6)
आसनेभ्यः समस्तेभ्यो द्वयम् एव विशिष्यते ।
एकं सिद्धासनं प्रोक्तं द्वितीयं कमलासनम् ॥10॥ (7)
योनि-स्थानकम् अङ्घ्रि-मूल-घटितं कृत्वा दृढं विन्यसेन्
मेढ्रे पादम् अथैकम् एव नियतं कृत्वा समं विग्रहम् ।
स्थाणुः संयमितेन्द्रियोऽचल-दृशा पश्यन् भ्रुवोर् अन्तरम्
एतन् मोक्ष-कवाट-भेद-जनकं सिद्धासनं प्रोच्यते ॥11॥ (8)
वामोरूपरि दक्षिणं हि चरणं संस्थाप्य वामं तथा
दक्षोरूपरि पश्चिमेन विधिना धृत्वा कराभ्यां दृढम् ।
अङ्गुष्ठौ हृदये निधाय चिबुकं नासाग्रम् आलोकयेद्
एतद्-व्याधि-विकार-हारि यमिनां पद्मासनं प्रोच्यते ॥12॥ (9)
षट्-चक्रं षोडशाधारं त्रिलक्षं व्योम-पञ्चकम् ।
स्व-देहे ये न जानन्ति कथं सिध्यन्ति योगिनः ॥13॥
एक-स्तम्भं नव-द्वारं गृहं पञ्चाधिदैवतम् ।
स्व-देहं ये न जानन्ति कथं सिध्यन्ति योगिनः ॥14।
चतुर्दलं स्याद् आधारः स्वाधिष्ठानं च षट्-दलम् ।
नाभौ दश-दलं पद्मं सूर्य-सङ्ख्य-दलं हृदि ॥15॥
कण्ठे स्यात् षोडश-दलं भ्रू-मध्ये द्विदलं तथा ।
सहस्र-दलम् आख्यातं ब्रह्म-रन्ध्रे महा-पथे ॥16॥
आधारः प्रथमं चक्रं स्वाधिष्ठानं द्वितीयकम् ।
योनि-स्थानं द्वयोर् मध्ये काम-रूपं निगद्यते ॥17॥ (10)
आधाराख्यं गुद-स्थानं पङ्कजं च चतुर्-दलम् ।
तन्-मध्ये प्रोच्यते योनिः कामाक्षा सिद्ध-वन्दिता ॥18॥ (11)
योनि-मध्ये महा-लिङ्गं पश्चिमाभिमुखं स्थितम् ।
मस्तके मणिवद् बिम्बं यो जानाति स योगवित् ॥19॥ (12)
तप्त-चामीकराभासं तडिल्-लेखेव विस्फुरत् ।
त्रिकोणं तत्-पुरं वह्नेर् अधो-मेढ्रात् प्रतिष्ठितम् ॥20॥ (13)
यत् समाधौ परं ज्योतिर् अनन्तं विश्वतो-मुखम् ।
तस्मिन् दृष्टे महा-योगे यातायातं न विद्यते ॥21॥
स्व-शब्देन भवेत् प्राणः स्वाधिष्ठानं तद्-आश्रयः ।
स्वाधिष्ठानात् पदाद् अस्मान् मेढ्रम् एवाभिधीयते ॥22॥ (14)
तन्तुना मणिवत् प्रोतो यत्र कन्दः सुषुम्णया ।
तन्-नाभि-मण्डलं चक्रं प्रोच्यते मणि-पूरकम् ॥23॥ (15)
द्वादशारे महा-चक्रे पुण्य-पाप-विवर्जिते ।
तावज् जीवो भ्रमत्य् एव यावत् तत्त्वं न विन्दति ॥24॥
ऊर्ध्वं मेढ्राद् अधो नाभेः कन्द-योनिः खगाण्डवत् ।
तत्र नाड्यः समुत्पन्नाः सहस्राणां द्विसप्ततिः ॥25॥ (16)
तेषु नाडि-सहस्रेषु द्विसप्ततिर् उदाहृताः ।
प्रधानं प्राण-वाहिन्यो भूयस् तत्र दश स्मृताः ॥26॥ (17)
इडा च पिङ्गला चैव सुषुम्णा च तृतीयका ।
गान्धारी हस्ति-जिह्वा च पूषा चैव यशस्विनी ॥27॥ (18)
अलम्बुषा कुहूश् चैव शङ्खिनी दशमी स्मृता ।
एतन् नाडि-मयं चक्रं ज्ञातव्यं योगिभिः सदा ॥28॥ (19)
इडा वामे स्थिता भागे पिङ्गला दक्षिणे तथा ।
सुषुम्णा मध्य-देशे तु गान्धारी वाम-चक्षुषि ॥29॥ (20)
दक्षिणे हस्ति-जिह्वा च पूषा कर्णे च दक्षिणे ।
यशस्विनी वाम-कर्णे चासने वाप्य् अलम्बुषा ॥30॥ (21)
कुहूश् च लिङ्ग-देशे तु मूल-स्थाने च शङ्खिनी ।
एवं द्वारम् उपाश्रित्य तिष्ठन्ति दश-नाडिकाः ॥31॥ (22)
इडा-पिङ्गला-सुषुम्णा च तिस्रो नाड्य उदाहृताः ।
सततं प्राण-वाहिन्यः सोम-सूर्याग्नि-देवताः ॥32॥ (23)
प्राणोऽपानः समानश् चोदानो व्यानौ च वायवः ।
नागः कूर्मोऽथ कृकरो देवदत्तो धनञ्जयः ॥33॥ (24)
हृदि प्राणो वसेन् नित्यं अपानो गुद-मण्डले ।
समानो नाभि-देशे स्याद् उदानः कण्ठ-मध्यगः ॥34॥
उद्गारे नागाख्यातः कूर्म उन्मीलने स्मृतः ।
कृकरः क्षुत-कृज् ज्ञेयो देवदत्तो विजृम्भणे ॥35॥
न जहाति मृतं चापि सर्व-व्यापि धनञ्जयः ।
एते सर्वासु नाडीषु भ्रमन्ते जीव-रूपिणः ॥36॥ (25)
आक्षिप्तो भुज-दण्डेन यथोच्चलति कन्दुकः ।
प्राणापान-समाक्षिप्तस् तथा जीवो न तिष्ठति ॥38॥ (27)
प्राणापान-वशो जीवो ह्य् अधश् चोर्ध्वं च धावति ।
वाम-दक्षिण-मार्गेण चञ्चलत्वान् न दृश्यते ॥39॥ (26)
रज्जु-बद्धो यथा श्येनो गतोऽप्य् आकृष्यते ।
गुण-बद्धस् तथा जीवः प्राणापानेन कृष्यते ॥40॥ (28)
अपानः कर्षति प्राणः प्राणोऽपानं च कर्षति ।
ऊर्ध्वाधः संस्थिताव् एतौ संयोजयति योगवित् ॥41॥ (29)
ह-कारेण बहिर् याति स-कारेण विशेत् पुनः ।
हंस-हंसेत्य् अमुं मन्त्रं जीवो जपति सर्वदा ॥42॥
षट्-शतानित्वहो-रात्रे सहस्राण्य् एक-विंशतिः ।
एतत् सङ्ख्यान्वितं मन्त्र जीवो जपति सर्वदा ॥43॥
अजपा नाम गायत्री योगिनां मोक्ष-दायिनी ।
अस्याः सङ्कल्प-मात्रेण सर्व-पापैः प्रमुच्यते ॥44॥
अनया सदृशी विद्या अनया सदृशो जपः ।
अनया सदृशं ज्ञानं न भूतं न भविष्यति ॥45॥
कुन्दलिन्याः समुद्भूता गायत्री प्राण-धारिणी ।
प्राण-विद्या महा-विद्या यस् तां वेत्ति स योगवित् ॥46॥
कन्दोर्ध्वं कुण्डली शक्तिर् अष्टधा कुण्डलाकृति ।
ब्रह्म-द्वार-मुखं नित्यं मुखेनाच्छाद्य तिष्ठति ॥47॥ (30)
येन द्वारेण गन्तव्यं ब्रह्म-स्थानम् अनामयम् ।
मुखेनाच्छाद्य तद्-द्वारं प्रसुप्ता परमेश्वरी ॥48॥
प्रबुद्धा वह्नि-योगेन मनसा मारुता हता ।
सूचीवद् गुणम् आदाय व्रजत्य् ऊर्ध्वं सुषुम्णया ॥49॥ (31)
प्रस्फुरद्-भुजगाकारा पद्म-तन्तु-निभा शुभा ।
प्रबुद्धा वह्नि-योगेन व्रत्य ऊर्ध्वं सुषुम्णया ॥50॥
उद्घटयेत् कपातं तु यथा कुञ्चिकया हठात् ।
कुण्डलिन्या तथा योगी मोक्ष-द्वारं प्रभेदयेत् ॥51॥
कृत्वा सम्पुटितौ करौ दृढतरं बद्ध्वा तु पद्मासनं
गाढं वक्षसि सन्निधाय चिबुकं ध्यात्वा च तत् प्रेक्षितम् ।
वारं वारम् अपानम् ऊर्ध्वम् अनिलं प्रोच्चारयेत् पूरितं
मुञ्चन् प्राणम् उपैति बोधम् अतुलं शक्ति-प्रबोधान् नरः ॥52॥
(HYP 1.50)
अङ्गानां मर्दनं कुर्याच् छ्रम-जातेन वारिणा ।
कट्व्-अम्ल-लवण-त्यागी क्षीर-भोजनम् आचरेत् ॥53॥ (50)
ब्रह्मचारी मिताहारी त्यागी योग-परायणः ।
अब्दाद् ऊर्ध्वं भवेत् सिद्धो नात्र कार्या विचारणा ॥54॥ (HYP 1.59)
सुस्निग्धं मधुराहारं चतुर्थांश-विवर्जितम् ।
भुज्यते सुर-सम्प्रीत्यै मिताहारः स उच्यते ॥55॥ (HYP 1.60)
कन्दोर्ध्वं कुण्डली शक्तिर् अष्टधा कुण्डलाकृतिः ।
बन्धनाय च मूढानां योगिनां मोक्षदा स्मृता ॥56॥ (HYP 3.107)
महामुद्रां नमो-मुद्राम् उड्डियानं जलन्धरम् ।
मूल-बन्धं च यो वेत्ति स योगी सिद्धि-भाजनम् ॥57॥ (32)
शोधनं नाडि-जालस्य चालनं चन्द्र-सूर्ययोः ।
रसानां शोषणं चैव महा-मुद्राभिधीयते ॥58॥
वक्षो-न्यस्त-हनुर् निपीड्य सुचिरं योनिं च वामाङ्घ्रिणा
हस्ताभ्याम् अवधारितं प्रसरितं पादं तथा दक्षिणम् ।
आपूर्य श्वसनेन कुक्षि-युगलं बद्ध्वा शनै recayed
एषा पातक-नाशिनी सुमहती मुद्रा नॄणां प्रोच्यते ॥59॥ (33)
चन्द्राङ्गेन समभ्यस्य सूर्याङ्गेनाभ्यसेत् पुनः ।
यावत् तुल्या भवेत् सङ्ख्या ततो मुद्रां विसर्जयेत् ॥60॥ (HYP 3.15)
न हि पथ्यम् अपथ्यं वा रसाः सर्वेऽपि नीरसाः ।
अपि मुक्तं विषं घोरं पीयूषम् अपि जीर्यते ॥61॥ (HYP 3.16)
क्षय-कुष्ठ-गुदावर्त-गुल्माजीर्ण-पुरोगमाः ।
तस्य दोषाः क्षयं यान्ति महामुद्रां तु योऽभ्यसेत् ॥62॥ (HYP 3.17)
कथितेयं महामुद्रा महा-सिद्धि-करा नॄणाम् ।
गोपनीया प्रयत्नेन न देया यस्य कस्यचित् ॥63॥ (HYP 3.18)
कपाल-कुहरे जिह्वा प्रविष्टा विपरीतगा ।
भ्रुवोर् अन्तर्गता दृष्टिर् मुद्रा भवति खेचरी ॥64॥ (34)
न रोगो मरणं तन्द्रा न निद्रा न क्षुधा तृषा ।
न च मूर्च्छा भवेत् तस्य यो मुद्रां वेत्ति खेचरीम् ॥65॥ (HYP 3.39)
पीड्यते न स रोगेण लिप्यते न च कर्मणा ।
बाध्यते न स कालेन यो मुद्रां वेत्ति खेचरीम् ॥66॥ (HYP 3.40)
चित्तं चरति खे यस्माज् जिह्वा चरति खे गता ।
तेनैषा खेचरी नाम मुद्रा सिद्धैर् निरूपिता ॥67॥ (HYP 3.41)
बिन्दु-मूलं शरीरं तु शिरास् तत्र प्रतिष्ठिताः ।
भावयन्ति शरीरं या आपाद-तल-मस्तकम् ॥68॥
खेचर्या मुद्रितं येन विवरं लम्बिकोर्ध्वतः ।
न तस्य क्षरते बिन्दुः कामिन्यालिङ्गितस्य च ॥69॥
यावद् बिन्दुः स्थितो देहे तावत् काल-भयं कुतः ।
यावद् बद्धा नभो-मुद्रा तावद् बिन्दुर् न गच्छति ॥70॥
चलितोऽपि यदा बिन्दुः सम्प्राप्तश् च हुताशनम् ।
व्रजत्य् ऊर्ध्वं हृतः शक्त्या निरुद्धो योनि-मुद्रया ॥71॥ (HYP 3.43)
स पुनर् द्विविधो बिन्दुः पण्डुरो लोहितस् तथा ।
पाण्डुरं शुक्रम् इत्य् आहुर् लोहितं तु महाराजः ॥72॥
सिन्दूर-द्रव-सङ्काशं रवि-स्थाने स्थितं रजः ।
शशि-स्थाने स्थितो बिन्दुस् तयोर् ऐक्यं सुदुर्लभम् ॥73॥
बिन्दुः शिवो रजः शक्तिर् बिन्दुम् इन्दू रजो रविः ।
उभयोः सङ्गमाद् एव प्राप्यते परमं पदम् ॥74॥
वायुना शक्ति-चारेण प्रेरितं तु महा-रजः ।
बिन्दुनैति सहैकत्वं भवेद् दिव्यं वपुस् तदा ॥75॥
शुक्रं चन्द्रेण संयुक्तं रजः सूर्येण संयुतम् ।
तयोः समरसैकत्वं योजानाति स योगवित् ॥76॥
उड्डीनं कुरुते यस्माद् अविश्रान्तं महा-खगः ।
उड्डीयानं तद् एव स्यात् तव बन्धोऽभिधीयते ॥77॥ (HYP 3.56)
उदरात् पश्चिमे भागे ह्य् अधो नाभेर् निगद्यते ।
उड्डीयनस्य बन्धोऽयं तत्र बन्धो विधीयते ॥78॥
बध्नाति हि सिराजालम् अधो-गामि शिरो-जलम् ।
ततो जालन्धरो बन्धः कण्ठ-दुःखौघ-नाशनः ॥79॥ (HYP 3.71)
जालन्धरे कृते बन्धे कण्ठ-संकोच-लक्षणे ।
पीयूषं न पतत्य् अग्नौ न च वायुः प्रकुप्यति ॥80॥ (36, HYP 3.72)
पार्ष्णि-भागेन सम्पीड्य योनिम् आकुञ्चयेद् गुदम् ।
अपानम् ऊर्ध्वम् आकृष्य मूल-बन्धोऽभिधीयते ॥81॥ (37, HYP 3.61)
अपान-प्राणयोर् ऐक्यात् क्षयान् मूत्र-पुरीषयोः ।
युवा भवति वृद्धोऽपि सततं मूल-बन्धनात् ॥82॥ (38, HYP 3.65)
पद्मासनं समारुह्य सम-काय-शिरो-धरः ।
नासाग्र-दृष्टिर् एकान्ते जपेद् ओङ्कारम् अव्ययम् ॥83॥
भूर् भुवः स्वर् इमे लोकाः सोम-सूर्याग्नि-देवताः ।
यस्या मात्रासु तिष्ठन्ति तत् परं ज्योतिर् ओम् इति ॥84॥
त्रयः कालास् त्रयो वेदास् त्रयो लोकास् त्रयः स्वेराः ।
त्रयो देवाः स्थिता यत्र तत् परं ज्योतिर् ओम् इति ॥85॥
क्रिया चेच्छा तथा ज्ञाना ब्राह्मी रौद्री च वैष्णवी ।
त्रिधा शक्तिः स्थिता यत्र तत् परं ज्योतिर् ओम् इति ॥86॥
आकाराश् च तथो-कारो म-कारो बिन्दु-संज्ञकः ।
तिस्रो मात्राः स्थिता यत्र तत् परं ज्योतिर् ओम् इति ॥87॥
वचसा तज् जयेद् बीजं वपुषा तत् समभ्यसेत् ।
मनसा तत् स्मरेन् नित्यं तत् परं ज्योतिर् ओम् इति ॥88॥
शुचिर् वाप्य् अशुचिर् वापि यो जपेत् प्रणवं सदा ।
लिप्यते न स पापेन पद्म-पत्रम् इवाम्भसा ॥89॥
चले वाते चलो बिन्दुर् निश्चले निश्चलो भवेत् ।
योगी स्थाणुत्वम् आप्नोति ततो वायुं निरोधयेत् ॥90॥ (39, HYP 2.2)
यावद् वायुः स्थितो देहे तावज् जीवनम् उच्यते ।
मरणं तस्य निष्क्रान्तिस् ततो वायुं निरोधयेत् ॥91॥ (HYP 2.3)
यावद् बद्धो मरुद् देहे यावच् चित्तं निराकुलम् ।
यावद् दृष्टिर् भ्रुवोर् मध्ये तावत् काल-भयं कुतः ॥92॥ (HYP 2.40)
अतः काल-भयाद् ब्रह्मा प्राणायाम-परायणः ।
योगिनो मुनयश् चैव ततो वायुं निरोधयेत् ॥93॥
षट्-त्रिंशद्-अङ्गुलो हंसः प्रयाणं कुरुते बहिः ।
वाम-दक्षिण-मार्गेण ततः प्राणोऽभिधीयते ॥94॥ (40)
शुद्धिम् एति यदा सर्वं नाडी-चक्रं मलाकुलम् ।
तदैव जायते योगी प्राण-संग्रहणे क्षमः ॥95॥
बद्ध-पद्मासनो योगी प्राणं चन्द्रेण पूरयेत् ।
धारयित्वा यथा-शक्ति भूयः सूर्येण रेचयेत् ॥96॥ (43)
अमृतं दधि-सङ्काशं गो-क्षीर-रजतोपमम् ।
ध्यात्वा चन्द्रमसो बिम्बं प्राणायामी सुखी भवेत् ॥97॥ (44)
दक्षिणो श्वासम् आकृष्य पूरयेद् उदरं शनैः ।
कुम्भयित्वा विधानेन पुरश् चन्द्रेण रेचयेत् ॥98॥ (45)
प्रज्वलज्-ज्वलन-ज्वाला-पुञ्जम् आदित्य-मण्डलम् ।
ध्यात्वा नाभि-स्थितं योगी प्राणायामे सुखी भवेत् ॥99॥ (46)
प्राणं चोदिडया पिबेन् परिमितं भूयोऽन्यया रेचयेत्
पीत्वा पिङ्गलया समीरणम् अथो बद्ध्वा त्यजेद् वामया ।
सूर्य-चन्द्रमसोर् अनेन विधिना बिम्ब-द्वयं ध्यायतः
शुद्धा नाडि-गणा भवन्ति यमिनो मास-त्रयाद् ऊर्ध्वतः ॥100॥ (HYP 2.10)
यथेष्ठं धारणं वायोर् अनलस्य प्रदीपनम् ।
नादाभिव्यक्तिर् आरोग्यं जायते नाडि-शोधनात् ॥101॥
इति गोरक्ष-शतकं सम्पूर्णम् ।

GORAKH SATAKAM 2



गोरक्ष-शतकम्
This version is taken from Swami Kuvalayananda and S. A. Shukla’s critical edition (Lonavla: Kaivalya Dham, n.d.). Another edition of this text was published by George Weston Briggs in his Gorakhnath and the Kanphata Yogis (1939). Since this text contains significant differences, it is given separately as Gorakña-çatakam 2.
ओं परम-गुरवे गोरक्षनाथाय नमः ।
ओं गोरक्ष-शतकं वक्ष्ये भव-पाश-विमुक्तये ।
आत्म-बोध-करं पुंसां विवेक-द्वार-कुञ्चिकाम् ॥1॥
एतद् विमुक्ति-सोपानम् एतत् कालस्य वञ्चनम् ।
यद् व्यावृत्तं मनो मोहाद् आसक्तं परमात्मनि ॥2॥
द्विज-सेवित-शाखस्य श्रुति-कल्प-तरोः फलम् ।
शमनं भव-तापस्य योगं भजति सज्जनः ॥3॥
आसनं प्राण-संयामः प्रत्याहारोऽथ धारणा ।
ध्यानं समाधिर् एतानि योगाङ्गानि भवन्ति षट् ॥4॥
आसनानि तु तावन्ति यावत्यो जीव-जातयः ।
एतेषाम् अखिलान् भेदान् विजानाति महेश्वरः ॥5॥
चतुराशीति-लक्षाणां एकम् एकम् उदाहृतम् ।
ततः शिवेन पीठानां षोडेशानं शतं कृतम् ॥6॥
आसनेभ्यः समस्तेभ्यो द्वयम् एव विशिष्यते ।
एकं सिद्धासनं प्रोक्तं द्वितीयं कमलासनम् ॥7॥
योनि-स्थानकम् अङ्घ्रि-मूल-घटितं कृत्वा दृढं विन्यसेन्
मेढ्रे पादम् अथैकम् एव नियतं कृत्वा समं विग्रहम् ।
स्थाणुः संयमितेन्द्रियोऽचल-दृशा पश्यन् भ्रुवोर् अन्तरम्
एतन् मोक्ष-कवाट-भेद-जनकं सिद्धासनं प्रोच्यते ॥8॥
वामोरूपरि दक्षिणं हि चरणं संस्थाप्य वामं तथा
दक्षोरूपरि पश्चिमेन विधिना धृत्वा कराभ्यां दृढम् ।
अङ्गुष्ठौ हृदये निधाय चिबुकं नासाग्रम् आलोकयेद्
एतद्-व्याधि-विकार-हारि यमिनां पद्मासनं प्रोच्यते ॥9॥
आधारः प्रथमं चक्रं स्वाधिष्ठानं द्वितीयकम् ।
योनि-स्थानं द्वयोर् मध्ये काम-रूपं निगद्यते ॥10॥
आधाराख्ये गुद-स्थाने पङ्कजं यच् चतुर्दलम् ।
तन्-मध्ये प्रोच्यते योनिः कामाख्या सिद्ध-वन्दिता ॥11॥
योनि-मध्ये महालिङ्गं पश्चिमाभिमुखं स्थितम् ।
मस्तके मणिवद् भिन्नं यो जानाति स योगवित् ॥12॥
तप्त-चामीकराभासं तडिल्-लेखेव विस्फुरत् ।
चतुरस्रं पुरं वह्नेर् अधो-मेढ्रम् एवाभिधीयते ॥13॥
स्व-शब्देन भवेत् प्राणः स्वाधिष्ठानं तद्-आश्रयः ।
स्वाधिष्ठानाख्यया तस्मान् मेढ्रम् एवाभिधीयते ॥14॥
तन्तुना मणिवत् प्रोतो यत्र कन्दः सुषुम्णया ।
तन्-नाभि-मण्डलं चक्रं प्रोच्यते मणि-पूरकम् ॥15॥
ऊर्ध्वं मेढ्राद् अधो नाभेः कन्द-योनिः स्व-गाण्डवत् ।
तत्र नाड्यः समुत्पन्नाः सहस्राणि द्विसप्ततिः ॥16॥
तेषु नाडि-सहस्रेषु द्विसप्ततिर् उदाहृताः ।
प्राधान्यात् प्राण-वाहिन्यो भूयस् तत्र दश स्मृताः ॥17॥
इडा च पिङ्गला चैव सुषुम्णा च तृतीयका ।
गान्धारी हस्ति-जिह्वा च पूषा चैव यशस्विनी ॥18॥
अलम्बुषा कुहूश् चैव शङ्खिनी दशमी स्मृता ।
एतन् नाडि-मयं चक्रं ज्ञातव्यं योगिभिः सदा ॥19॥
इडा वामे स्थिता भागे पिङ्गला दक्षिणे तथा ।
सुषुम्णा मध्य-देशे तु गान्धारी वाम-चक्षुषि ॥20॥
दक्षिणे हस्ति-जिह्वा च पूषा कर्णे च दक्षिणे ।
यशस्विनी वाम-कर्णे चासने वाप्य् अलम्बुषा ॥21॥
कूहुश् च लिङ्ग-देशे तु मूल-स्थाने च शङ्खिनी ।
एवं द्वारम् उपाश्रित्य तिष्ठन्ति दश नाडिकाः ॥22॥
सततं प्राण-वाहिन्यः सोम-सूर्याग्नि-देवताः ।
इडा-पिङ्गला-सुषुम्णा च तिस्रो नाड्य उदाहृताः ॥23॥
प्राणापानौ समानश् च ह्य् उदानो व्यान एव च ।
नागः कूर्मश् च कृकरो देवदत्तो धनञ्जयः ॥24॥
नागाद्याः पञ्च विख्याताः प्राणाद्याः पञ्च वायवः ।
एते नाडि-सहस्रेषु वर्तन्ते जीव-रूपिणः ॥25॥
प्राणापान-वशो जीवो ह्य् अधश् चोर्ध्वं च धावति ।
वाम-दक्षिण-मार्गेण चञ्चलत्वान् न दृश्यते ॥26॥
आक्षिप्तो भुवि दण्डेन यथोच्चलति कन्दुकः ।
प्राणापान-समाक्षिप्तस् तथा जीवोऽनुकृष्यते ॥27॥
रज्जु-बद्धो यथा श्येनो गतोऽप्य् आकृष्यते ।
गुण-बद्धस् तथा जीवः प्राणापानेन कृष्यते ॥28॥
अपानः कर्षति प्राणः प्राणोऽपानं च कर्षति ।
ऊर्ध्वाधः संस्थिताव् एतौ यो जानाति स योगवित् ॥29॥
कन्दोर्ध्वे कुण्डली-शक्तिर् अष्टधा कुण्डली-कृता ।
ब्रह्म-द्वार-मुखं नित्यं मुखेनावृत्य तिष्ठति ॥30॥
प्रबुद्धा वह्नि-योगेन मनसा मारुता हता ।
प्रजीव-गुणम् आदाय व्रजत्य् ऊर्ध्वं सुषुम्णया ॥31॥
महामुद्रां नमो-मुद्राम् उड्डियानं जलन्धरम् ।
मूल-बन्धं च यो वेत्ति स योगी सिद्धि-भाजनम् ॥32॥
वक्षो-न्यस्त-हनुर् निपीड्य सुचिरं योनिं च वामाङ्घ्रिणा
हस्ताभ्याम् अवधारितं प्रसरितं पादं तथा दक्षिणम् ।
आपूर्य श्वसनेन कुक्षि-युगलं बद्ध्वा शनै recayed
एषा पातक-नाशिनी सुमहती मुद्रा नॄणां प्रोच्यते ॥33॥
कपाल-कुहरे जिह्वा प्रविष्टा विपरीतगा ।
भ्रुवोर् अन्तर्गता दृष्टिर् मुद्रा भवति खेचरी ॥34॥
ऊर्ध्वं मेढ्राद् अधो नाभेर् उड्डियानं प्रचक्षते ।
उड्डियान-जयो बन्धो मृत्यु-मातङ्ग-केसरी ॥35॥
जालन्धरे कृते बन्धे कण्ठ-सङ्कोच-लक्षणे ।
न पीयूषं पतत्य् अग्नौ न च वायुः प्रकुप्यति ॥36॥
पार्ष्णि-भागेन सम्पीड्य योनिम् आकुञ्चयेद् गुदम् ।
अपानम् ऊर्ध्वम् आकृष्य मूल-बन्धो निगद्यते ॥37॥
यतः काल-भयात् ब्रह्मा प्राणायाम-परायणः ।
योगिनो मुनयश् चैव ततः प्राणं निबन्धयेत् ॥38॥
चले वाते चलं सर्वं निश्चले निश्चलं भवेत् ।
योगी स्थाणुत्वम् आप्नोति ततो वायुं निबन्धयेत् ॥39॥
षट्-त्रिंशद्-अङ्गुलं हंसः प्रयाणं कुरुते बहिः ।
वाम-दक्षिण-मार्गेण ततः प्राणोऽभिधीयते ॥40॥
बद्ध-पद्मासनो योगी नमस्कृत्य गुरुं शिवम् ।
नासाग्र-दृष्टिर् एकाकी प्राणायामं समभ्यसेत् ॥41॥
प्राणो देह-स्थितो वायुर् आयामस् तन्-निबन्धनम् ।
एक-श्वास-मयी मात्रा तद् योगी गगनायते ॥42॥
बद्ध-पद्मासनो योगी प्राणं चन्द्रेण पूरयेत् ।
धारयित्वा यथा-शक्ति भूयः सूर्येण रेचयेत् ॥43॥
अमृतोदधि-सङ्काशं क्षीरोद-धवल-प्रभम् ।
ध्यात्वा चन्द्रमयं बिम्बं प्राणायामे सुखी भवेत् ॥44॥
प्राणं सूर्येण चाकृष्य पूरयेद् उदरं शनैः ।
कुम्भयित्वा विधानेन भूयश् चन्द्रेण रेचयेत् ॥45॥
प्रज्वलज्-ज्वलन-ज्वाला-पुञ्जम् आदित्य-मण्डलम् ।
ध्यात्वा नाभि-स्थितं योगी प्राणायामे सुखी भवेत् ॥46॥
रेचकः पूरकश् चैव कुम्भकः प्रणवात्मकः ।
प्राणायामो भवेत् त्रेधा मात्रा द्वादश-संयुतः ॥47॥
द्वादशाधमके मात्रा मध्यमे द्विगुणास् ततः ।
उत्तमे त्रिगुणा मात्राः प्राणायामस्य निर्णयः ॥48॥
अधमे च घनो घर्मः कम्पो भवति मध्यमे ।
उत्तिष्ठत्य् उत्तमे योगी बद्ध-पद्मासनो मुहुः ॥49॥
अङ्गानां मर्दनं शस्तं श्रम-संजात-वारिणा ।
कट्व्-अम्ल-लवण-त्यागी क्षीर-भोजनम् आचरेत् ॥50॥
मन्दं मन्दं पिबेद् वायुं मन्दं मन्दं वियोजयेत् ।
नाधिकं स्तम्भयेद् वायुं न च शीघ्रं विमोचयेत् ॥51॥
ऊर्ध्वम् आकृष्य चापानं वातं प्राणे नियोजयेत् ।
मूर्धानं नीयते शक्त्या सर्व-पापैः प्रमुच्यते ॥52॥
प्राणायामो भवत्य् एवं पातकेन्धन-पातकः ।
एनोम्बुधि-महा-सेतुः प्रोच्यते योगिभिः सदा ॥53॥
आसनेन रुजो हन्ति प्राणायामेन पातकम् ।
विकारं मानसं योगी प्रत्याहारेण सर्वदा ॥54॥
चन्द्रामृत-मयीं धारां प्रत्याहारति भास्करः ।
तत्-प्रत्याहरणं तस्य प्रत्याहारः स उच्यते ॥55॥
एका स्त्री भुज्यते द्वाभ्याम् आगता सोम-मण्डलात् ।
तृतीयो यो भवेत् ताभ्यां स भवत्य् अजरामरः ॥56॥
नाभिदेशे भवत्य् एको भास्करो दहनात्मकः ।
अमृतात्मा स्थितो नित्यं तालुमूले च चन्द्रमाः ॥57॥
वर्षत्य् अधोमुखश् चन्द्रो ग्रसत्य् ऊर्ध्व-मुखो रविः ।
ज्ञातव्यं करणं तत्र येन पीयूषम् आप्यते ॥58॥
ऊर्ध्व-नाभिर् अधस् तालु ऊर्ध्व-भानुर् अधः शशी ।
करणं विपरीताख्यं गुरु-वक्त्रेण लभ्यते ॥59॥
त्रिधा बद्धो वृषो यत्र रौरवीति महास्वनम् ।
अनाहतं च तच् चक्रं हृदये योगिनो विदुः ॥60॥
अनाहतम् अतिक्रम्य चाक्रम्य मणिपूरकम् ।
प्राप्ते प्राणं महापद्मं योगित्वम् अमृतायते ॥61॥
विशब्दः संस्मृतो हंसो निर्मलः शुद्ध उच्यते ।
अतः कण्ठे विशुद्धाख्ये चक्रं चक्र-विदो विदुः ॥62॥
विशुद्धे परमे चक्रे धृत्वा सोम-कला-जलम् ।
मासेन न क्षयं याति वञ्चयित्वा मुखं रवेः ॥63॥
सम्पीड्य रसनाग्रेण राज-दन्त-बिलं महत् ।
ध्यात्वामृतमयीं देवीं षण्-मासेन कविर् भवेत् ॥64॥
अमृतापूर्ण-देहस्य योगिनो द्वि-त्रि-वत्सरात् ।
ऊर्ध्वं प्रवर्तते रेतोऽप्य् अणिमादि-गुणोदयः ॥65॥
इन्धनानि यथा वह्निस् तैल-वर्ति च दीपकः ।
तथा सोमकला-पूर्णं देही देहं न मुञ्चति ॥66॥
आसनेन समायुक्तः प्राणायामेन संयुतः ।
प्रत्याहारेण संयुक्तो धारणां च समभ्यसेत् ॥67॥
हृदये पञ्च-भूतानां धारणां च पृथक् पृथक् ।
मनसो निश्चलत्वेन धारणा च विधीयते ॥68॥
या पृथ्वी हरि-ताल-देश-रुचिरा पीता लकारान्विता
संयुक्ता कमलासनेन हि चतुष्कोणा हृदि स्थायिनी ।
प्राणं तत्र विनीय पञ्च-घटिकाश् चित्तान्वितं धारयेद्
एषा स्तम्भकरी सदा क्षितिजयं कुर्याद् भुवो धारणा ॥69॥
अर्धेन्दु-प्रतिमं च कुन्द-धवलं कण्ठेऽम्बु-तत्तव्ं स्थितं
यत् पीयूष-व-कार-बीज-सहितं युक्तं सदा विष्णुना ।
प्राणं तत्र विनीय पञ्च-घटिकाश् चित्तान्वितं धारयेद्
एषा दुर्वह-काल-कूट-जरणा स्याद् वारिणी धारणा ॥70॥
यत् ताल-स्थितम् इन्द्र-गोप-सदृशं तत्त्वं त्रिकोणोज्ज्वलं
तेजो-रेफ-मयं प्रवाल-रुचिरं रुद्रेण यत् सङ्गतम् ।
प्राणं तत्र विनीय पञ्च-घटिकाश् चित्तान्वितं धारयेद्
एषा वह्नि-जयं सदा विदधते वैश्वानरी धारणा ॥71॥
यद् भिन्नाञ्जन-पुञ्ज-सान्निभम् इदं तत्त्वं भ्रुवोर् अन्तरे
वृत्तं वायुमयं य-कार-सहितं यत्रेश्वरो देवता ।
प्राणं तत्र विनीय पञ्च-घटिकाश् चित्तान्वितं धारयेद्
एषा खे गमनं करोति यमिनां स्याद् वायवी धारणा ॥72॥
आकाशं सुविशुद्ध-वारि-सदृशं यद् ब्रह्म-रन्ध्रे स्थितं
तत्राद्येन सदा-शिवेन सहितं शान्तं ह-काराक्षरम् ।
प्राणं तत्र विनीय पञ्च-घटिकाश् चित्तान्वितं धारयेद्
एषा मोक्ष-कवाट-पाटन-पटुः प्रोक्ता नभो-धारणा ॥73॥
स्तम्भनी द्रावणी चैव दहनी भ्रामणी तथा ।
शोषणी च भवन्त्य् एवं भूतानां पञ्च धारणाः ॥74॥
कर्मणा मनसा वाचा धारणाः पञ्च दुर्लभाः ।
विधाय सततं योगी सर्व-पापैः प्रमुच्यते ॥75॥ सर्वं चिन्ता-समावर्ति योगिनो हृदि वर्तते ।
यत् तत्त्वे निश्चितं चेतस् तत् तु ध्यानं प्रचक्षते ॥76॥
द्विधा भवति तद् ध्यानं स-गुणं निर्गुणं तथा ।
सगुणं वर्ण-भेदेन निर्गुणं केवलं विदुः ॥77॥
आधारं प्रथमं चक्रं तप्त-काञ्चन-सन्निभम् ।
नासाग्रे दृष्टिम् आदाय ध्यात्वा मुञ्चति किल्बिषम् ॥78॥
स्वाधिष्ठानं द्वितीयं तु सन्-माणिक्य-सुशोभनम् ।
नासाग्रे दृष्टिम् आदाय ध्यात्वा मुञ्चति पातकम् ॥79॥
तरुणादित्य-संकाशं चक्रं च मणिपूरकम् ।
नासाग्रे दृष्टिम् आदाय ध्यात्वा संक्षोभयेज् जगत् ॥80॥
[verse missing]
विद्युत्-प्रभावं हृत्-पद्मे प्राणायाम-विभेदनैः ।
नासाग्रे दृष्टिम् आदाय ध्यात्वा ब्रह्म-मयो भवेत् ॥82॥
सन्ततं घण्टिका-मध्ये विशुद्धं चामृतोद्भवम् ।
नासाग्रे दृष्टिम् आदाय ध्यात्वा ब्रह्म-मयो भवेत् ॥83॥
भ्रुवोर् मध्ये स्थितं देवं स्निग्ध-मौक्तिक-सन्निभम् ।
नासाग्रे दृष्टिम् आदाय ध्यात्वाऽनन्दमयो भवेत् ॥84॥
निर्गुणं च शिवं शान्तं गगने विश्वतोमुखम् ।
नासाग्रे दृष्टिम् आदाय ध्यात्वा दुःखाद् विमुच्यते ॥85॥
गुदं मेढ्रं च नाभिं च हृत्-पद्मे च तद्-ऊर्ध्वतः ।
घण्टिकां लम्पिका-स्थानं भ्रू-मध्ये परमेश्वरम् ॥86॥
निर्मलं गगनाकारं मरीचि-जल-सन्निभम् ।
आत्मानं सर्वगं ध्यात्वा योगी योगम् अवाप्नुयात् ॥87॥
कथितानि यथैतानि ध्यान-स्थानानि योगिनाम् ।
उपाधि-तत्त्व-युक्तानि कुर्वन्त्य् अष्ट-गुणोदयम् ॥88॥
उपाधिश् च तथा तत्त्वं द्वयम् एवम् उदाहृतम् ।
उपाधिः प्रोच्यते वर्णस् तत्त्वम् आत्माभिधीयते ॥89॥
उपाधिर् अन्यथा-ज्ञानं तत्त्वं संस्थितम् अन्यथा ।
समस्तोपाधि-विध्वंसि सदाभ्यासेन योगिनाम् ॥90॥
आत्म-वर्णेन भेदेन दृश्यते स्फाटिको मणिः ।
मुक्तो यः शक्ति-भेदेन सोऽयम् आत्मा प्रशस्यते ॥91॥
निरातङ्कं निरालम्बं निष्प्रपञ्चं निराश्रयम् ।
निरामयं निराकारं तत्त्वं तत्त्वविदो विदुः ॥92॥
शब्दाद्याः पञ्च या मात्रा यावत् कर्णादिषु स्मृताः ।
तावद् एव स्मृतं ध्यानं तत्-समाधिर् अतः परम् ॥93॥
यदा संक्षीयते प्राणो मानसं च विलीयते ।
तदा सम-रसैकत्वं समाधिर् अभिधीयते ॥94॥
[verse missing]
धारणाः पञ्च-नाड्यस् तु ध्यानं च षष्ठि-नाडिकाः ।
दिन-द्वादशकेनैव समाधिः प्राण-संयमः ॥96॥
न गन्धं न रसं रूपं न स्पर्शं न च निःस्वनम् ।
आत्मानं न परं वेत्ति योगी युक्तः समाधिना ॥97॥
खाद्यते न च कालेन बाध्यते न च कर्मणा ।
साध्यते न च केनापि योगी युक्तः समाधिना ॥98॥
निर्मलं निश्चलं नित्यं निष्क्रियं निर्गुणं महत् ।
व्योम-विज्ञानम् आनन्दं ब्रह्म ब्रह्म-विदो विदुः ॥99॥
दुग्धे क्षीरं धृते सर्पिर् अग्नौ वह्निर् इवार्पितः ।
अद्वयत्वं व्रजेन् नित्यं योगवित् परमे पदे ॥100॥
भव-भय-वने वह्निर् मुक्ति-सोपान-मार्गतः ।
अद्वयत्वं व्रजेन् नित्यं योगवित् परमे पदे ॥101॥

गोरक्ष-शतकं समाप्तम् ।

1 comment: